Declension table of ?anavattva

Deva

NeuterSingularDualPlural
Nominativeanavattvam anavattve anavattvāni
Vocativeanavattva anavattve anavattvāni
Accusativeanavattvam anavattve anavattvāni
Instrumentalanavattvena anavattvābhyām anavattvaiḥ
Dativeanavattvāya anavattvābhyām anavattvebhyaḥ
Ablativeanavattvāt anavattvābhyām anavattvebhyaḥ
Genitiveanavattvasya anavattvayoḥ anavattvānām
Locativeanavattve anavattvayoḥ anavattveṣu

Compound anavattva -

Adverb -anavattvam -anavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria