सुबन्तावली ?अनवत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनवत्त्वम् अनवत्त्वे अनवत्त्वानि
सम्बोधनम्अनवत्त्व अनवत्त्वे अनवत्त्वानि
द्वितीयाअनवत्त्वम् अनवत्त्वे अनवत्त्वानि
तृतीयाअनवत्त्वेन अनवत्त्वाभ्याम् अनवत्त्वैः
चतुर्थीअनवत्त्वाय अनवत्त्वाभ्याम् अनवत्त्वेभ्यः
पञ्चमीअनवत्त्वात् अनवत्त्वाभ्याम् अनवत्त्वेभ्यः
षष्ठीअनवत्त्वस्य अनवत्त्वयोः अनवत्त्वानाम्
सप्तमीअनवत्त्वे अनवत्त्वयोः अनवत्त्वेषु

समास अनवत्त्व

अव्यय ॰अनवत्त्वम् ॰अनवत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria