सुबन्तावली अनवतप्त

Roma

पुमान्एकद्विबहु
प्रथमाअनवतप्तः अनवतप्तौ अनवतप्ताः
सम्बोधनम्अनवतप्त अनवतप्तौ अनवतप्ताः
द्वितीयाअनवतप्तम् अनवतप्तौ अनवतप्तान्
तृतीयाअनवतप्तेन अनवतप्ताभ्याम् अनवतप्तैः अनवतप्तेभिः
चतुर्थीअनवतप्ताय अनवतप्ताभ्याम् अनवतप्तेभ्यः
पञ्चमीअनवतप्तात् अनवतप्ताभ्याम् अनवतप्तेभ्यः
षष्ठीअनवतप्तस्य अनवतप्तयोः अनवतप्तानाम्
सप्तमीअनवतप्ते अनवतप्तयोः अनवतप्तेषु

समास अनवतप्त

अव्यय ॰अनवतप्तम् ॰अनवतप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria