Declension table of anavatapta

Deva

MasculineSingularDualPlural
Nominativeanavataptaḥ anavataptau anavataptāḥ
Vocativeanavatapta anavataptau anavataptāḥ
Accusativeanavataptam anavataptau anavataptān
Instrumentalanavataptena anavataptābhyām anavataptaiḥ anavataptebhiḥ
Dativeanavataptāya anavataptābhyām anavataptebhyaḥ
Ablativeanavataptāt anavataptābhyām anavataptebhyaḥ
Genitiveanavataptasya anavataptayoḥ anavataptānām
Locativeanavatapte anavataptayoḥ anavatapteṣu

Compound anavatapta -

Adverb -anavataptam -anavataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria