Declension table of anavasthāna

Deva

MasculineSingularDualPlural
Nominativeanavasthānaḥ anavasthānau anavasthānāḥ
Vocativeanavasthāna anavasthānau anavasthānāḥ
Accusativeanavasthānam anavasthānau anavasthānān
Instrumentalanavasthānena anavasthānābhyām anavasthānaiḥ anavasthānebhiḥ
Dativeanavasthānāya anavasthānābhyām anavasthānebhyaḥ
Ablativeanavasthānāt anavasthānābhyām anavasthānebhyaḥ
Genitiveanavasthānasya anavasthānayoḥ anavasthānānām
Locativeanavasthāne anavasthānayoḥ anavasthāneṣu

Compound anavasthāna -

Adverb -anavasthānam -anavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria