Declension table of anavasāda

Deva

MasculineSingularDualPlural
Nominativeanavasādaḥ anavasādau anavasādāḥ
Vocativeanavasāda anavasādau anavasādāḥ
Accusativeanavasādam anavasādau anavasādān
Instrumentalanavasādena anavasādābhyām anavasādaiḥ anavasādebhiḥ
Dativeanavasādāya anavasādābhyām anavasādebhyaḥ
Ablativeanavasādāt anavasādābhyām anavasādebhyaḥ
Genitiveanavasādasya anavasādayoḥ anavasādānām
Locativeanavasāde anavasādayoḥ anavasādeṣu

Compound anavasāda -

Adverb -anavasādam -anavasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria