Declension table of anavakāśatva

Deva

NeuterSingularDualPlural
Nominativeanavakāśatvam anavakāśatve anavakāśatvāni
Vocativeanavakāśatva anavakāśatve anavakāśatvāni
Accusativeanavakāśatvam anavakāśatve anavakāśatvāni
Instrumentalanavakāśatvena anavakāśatvābhyām anavakāśatvaiḥ
Dativeanavakāśatvāya anavakāśatvābhyām anavakāśatvebhyaḥ
Ablativeanavakāśatvāt anavakāśatvābhyām anavakāśatvebhyaḥ
Genitiveanavakāśatvasya anavakāśatvayoḥ anavakāśatvānām
Locativeanavakāśatve anavakāśatvayoḥ anavakāśatveṣu

Compound anavakāśatva -

Adverb -anavakāśatvam -anavakāśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria