Declension table of anavabodha

Deva

MasculineSingularDualPlural
Nominativeanavabodhaḥ anavabodhau anavabodhāḥ
Vocativeanavabodha anavabodhau anavabodhāḥ
Accusativeanavabodham anavabodhau anavabodhān
Instrumentalanavabodhena anavabodhābhyām anavabodhaiḥ anavabodhebhiḥ
Dativeanavabodhāya anavabodhābhyām anavabodhebhyaḥ
Ablativeanavabodhāt anavabodhābhyām anavabodhebhyaḥ
Genitiveanavabodhasya anavabodhayoḥ anavabodhānām
Locativeanavabodhe anavabodhayoḥ anavabodheṣu

Compound anavabodha -

Adverb -anavabodham -anavabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria