Declension table of anatiprauḍha

Deva

NeuterSingularDualPlural
Nominativeanatiprauḍham anatiprauḍhe anatiprauḍhāni
Vocativeanatiprauḍha anatiprauḍhe anatiprauḍhāni
Accusativeanatiprauḍham anatiprauḍhe anatiprauḍhāni
Instrumentalanatiprauḍhena anatiprauḍhābhyām anatiprauḍhaiḥ
Dativeanatiprauḍhāya anatiprauḍhābhyām anatiprauḍhebhyaḥ
Ablativeanatiprauḍhāt anatiprauḍhābhyām anatiprauḍhebhyaḥ
Genitiveanatiprauḍhasya anatiprauḍhayoḥ anatiprauḍhānām
Locativeanatiprauḍhe anatiprauḍhayoḥ anatiprauḍheṣu

Compound anatiprauḍha -

Adverb -anatiprauḍham -anatiprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria