Declension table of anatidūra

Deva

NeuterSingularDualPlural
Nominativeanatidūram anatidūre anatidūrāṇi
Vocativeanatidūra anatidūre anatidūrāṇi
Accusativeanatidūram anatidūre anatidūrāṇi
Instrumentalanatidūreṇa anatidūrābhyām anatidūraiḥ
Dativeanatidūrāya anatidūrābhyām anatidūrebhyaḥ
Ablativeanatidūrāt anatidūrābhyām anatidūrebhyaḥ
Genitiveanatidūrasya anatidūrayoḥ anatidūrāṇām
Locativeanatidūre anatidūrayoḥ anatidūreṣu

Compound anatidūra -

Adverb -anatidūram -anatidūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria