Declension table of anastaruc

Deva

NeuterSingularDualPlural
Nominativeanastaruk anastarucī anastaruñci
Vocativeanastaruk anastarucī anastaruñci
Accusativeanastaruk anastarucī anastaruñci
Instrumentalanastarucā anastarugbhyām anastarugbhiḥ
Dativeanastaruce anastarugbhyām anastarugbhyaḥ
Ablativeanastarucaḥ anastarugbhyām anastarugbhyaḥ
Genitiveanastarucaḥ anastarucoḥ anastarucām
Locativeanastaruci anastarucoḥ anastarukṣu

Compound anastaruk -

Adverb -anastaruk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria