Declension table of anarghyatva

Deva

NeuterSingularDualPlural
Nominativeanarghyatvam anarghyatve anarghyatvāni
Vocativeanarghyatva anarghyatve anarghyatvāni
Accusativeanarghyatvam anarghyatve anarghyatvāni
Instrumentalanarghyatvena anarghyatvābhyām anarghyatvaiḥ
Dativeanarghyatvāya anarghyatvābhyām anarghyatvebhyaḥ
Ablativeanarghyatvāt anarghyatvābhyām anarghyatvebhyaḥ
Genitiveanarghyatvasya anarghyatvayoḥ anarghyatvānām
Locativeanarghyatve anarghyatvayoḥ anarghyatveṣu

Compound anarghyatva -

Adverb -anarghyatvam -anarghyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria