Declension table of anarghya

Deva

NeuterSingularDualPlural
Nominativeanarghyam anarghye anarghyāṇi
Vocativeanarghya anarghye anarghyāṇi
Accusativeanarghyam anarghye anarghyāṇi
Instrumentalanarghyeṇa anarghyābhyām anarghyaiḥ
Dativeanarghyāya anarghyābhyām anarghyebhyaḥ
Ablativeanarghyāt anarghyābhyām anarghyebhyaḥ
Genitiveanarghyasya anarghyayoḥ anarghyāṇām
Locativeanarghye anarghyayoḥ anarghyeṣu

Compound anarghya -

Adverb -anarghyam -anarghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria