Declension table of anargharāghava

Deva

NeuterSingularDualPlural
Nominativeanargharāghavam anargharāghave anargharāghavāṇi
Vocativeanargharāghava anargharāghave anargharāghavāṇi
Accusativeanargharāghavam anargharāghave anargharāghavāṇi
Instrumentalanargharāghaveṇa anargharāghavābhyām anargharāghavaiḥ
Dativeanargharāghavāya anargharāghavābhyām anargharāghavebhyaḥ
Ablativeanargharāghavāt anargharāghavābhyām anargharāghavebhyaḥ
Genitiveanargharāghavasya anargharāghavayoḥ anargharāghavāṇām
Locativeanargharāghave anargharāghavayoḥ anargharāghaveṣu

Compound anargharāghava -

Adverb -anargharāghavam -anargharāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria