Declension table of anapekṣya

Deva

NeuterSingularDualPlural
Nominativeanapekṣyam anapekṣye anapekṣyāṇi
Vocativeanapekṣya anapekṣye anapekṣyāṇi
Accusativeanapekṣyam anapekṣye anapekṣyāṇi
Instrumentalanapekṣyeṇa anapekṣyābhyām anapekṣyaiḥ
Dativeanapekṣyāya anapekṣyābhyām anapekṣyebhyaḥ
Ablativeanapekṣyāt anapekṣyābhyām anapekṣyebhyaḥ
Genitiveanapekṣyasya anapekṣyayoḥ anapekṣyāṇām
Locativeanapekṣye anapekṣyayoḥ anapekṣyeṣu

Compound anapekṣya -

Adverb -anapekṣyam -anapekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria