Declension table of anapekṣya

Deva

MasculineSingularDualPlural
Nominativeanapekṣyaḥ anapekṣyau anapekṣyāḥ
Vocativeanapekṣya anapekṣyau anapekṣyāḥ
Accusativeanapekṣyam anapekṣyau anapekṣyān
Instrumentalanapekṣyeṇa anapekṣyābhyām anapekṣyaiḥ anapekṣyebhiḥ
Dativeanapekṣyāya anapekṣyābhyām anapekṣyebhyaḥ
Ablativeanapekṣyāt anapekṣyābhyām anapekṣyebhyaḥ
Genitiveanapekṣyasya anapekṣyayoḥ anapekṣyāṇām
Locativeanapekṣye anapekṣyayoḥ anapekṣyeṣu

Compound anapekṣya -

Adverb -anapekṣyam -anapekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria