Declension table of anapekṣitaparapīḍa

Deva

NeuterSingularDualPlural
Nominativeanapekṣitaparapīḍam anapekṣitaparapīḍe anapekṣitaparapīḍāni
Vocativeanapekṣitaparapīḍa anapekṣitaparapīḍe anapekṣitaparapīḍāni
Accusativeanapekṣitaparapīḍam anapekṣitaparapīḍe anapekṣitaparapīḍāni
Instrumentalanapekṣitaparapīḍena anapekṣitaparapīḍābhyām anapekṣitaparapīḍaiḥ
Dativeanapekṣitaparapīḍāya anapekṣitaparapīḍābhyām anapekṣitaparapīḍebhyaḥ
Ablativeanapekṣitaparapīḍāt anapekṣitaparapīḍābhyām anapekṣitaparapīḍebhyaḥ
Genitiveanapekṣitaparapīḍasya anapekṣitaparapīḍayoḥ anapekṣitaparapīḍānām
Locativeanapekṣitaparapīḍe anapekṣitaparapīḍayoḥ anapekṣitaparapīḍeṣu

Compound anapekṣitaparapīḍa -

Adverb -anapekṣitaparapīḍam -anapekṣitaparapīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria