Declension table of anapekṣitaparapīḍa

Deva

MasculineSingularDualPlural
Nominativeanapekṣitaparapīḍaḥ anapekṣitaparapīḍau anapekṣitaparapīḍāḥ
Vocativeanapekṣitaparapīḍa anapekṣitaparapīḍau anapekṣitaparapīḍāḥ
Accusativeanapekṣitaparapīḍam anapekṣitaparapīḍau anapekṣitaparapīḍān
Instrumentalanapekṣitaparapīḍena anapekṣitaparapīḍābhyām anapekṣitaparapīḍaiḥ anapekṣitaparapīḍebhiḥ
Dativeanapekṣitaparapīḍāya anapekṣitaparapīḍābhyām anapekṣitaparapīḍebhyaḥ
Ablativeanapekṣitaparapīḍāt anapekṣitaparapīḍābhyām anapekṣitaparapīḍebhyaḥ
Genitiveanapekṣitaparapīḍasya anapekṣitaparapīḍayoḥ anapekṣitaparapīḍānām
Locativeanapekṣitaparapīḍe anapekṣitaparapīḍayoḥ anapekṣitaparapīḍeṣu

Compound anapekṣitaparapīḍa -

Adverb -anapekṣitaparapīḍam -anapekṣitaparapīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria