Declension table of anapekṣitahetu

Deva

NeuterSingularDualPlural
Nominativeanapekṣitahetu anapekṣitahetunī anapekṣitahetūni
Vocativeanapekṣitahetu anapekṣitahetunī anapekṣitahetūni
Accusativeanapekṣitahetu anapekṣitahetunī anapekṣitahetūni
Instrumentalanapekṣitahetunā anapekṣitahetubhyām anapekṣitahetubhiḥ
Dativeanapekṣitahetune anapekṣitahetubhyām anapekṣitahetubhyaḥ
Ablativeanapekṣitahetunaḥ anapekṣitahetubhyām anapekṣitahetubhyaḥ
Genitiveanapekṣitahetunaḥ anapekṣitahetunoḥ anapekṣitahetūnām
Locativeanapekṣitahetuni anapekṣitahetunoḥ anapekṣitahetuṣu

Compound anapekṣitahetu -

Adverb -anapekṣitahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria