Declension table of anapekṣitahetu

Deva

MasculineSingularDualPlural
Nominativeanapekṣitahetuḥ anapekṣitahetū anapekṣitahetavaḥ
Vocativeanapekṣitaheto anapekṣitahetū anapekṣitahetavaḥ
Accusativeanapekṣitahetum anapekṣitahetū anapekṣitahetūn
Instrumentalanapekṣitahetunā anapekṣitahetubhyām anapekṣitahetubhiḥ
Dativeanapekṣitahetave anapekṣitahetubhyām anapekṣitahetubhyaḥ
Ablativeanapekṣitahetoḥ anapekṣitahetubhyām anapekṣitahetubhyaḥ
Genitiveanapekṣitahetoḥ anapekṣitahetvoḥ anapekṣitahetūnām
Locativeanapekṣitahetau anapekṣitahetvoḥ anapekṣitahetuṣu

Compound anapekṣitahetu -

Adverb -anapekṣitahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria