Declension table of anapekṣita

Deva

MasculineSingularDualPlural
Nominativeanapekṣitaḥ anapekṣitau anapekṣitāḥ
Vocativeanapekṣita anapekṣitau anapekṣitāḥ
Accusativeanapekṣitam anapekṣitau anapekṣitān
Instrumentalanapekṣitena anapekṣitābhyām anapekṣitaiḥ anapekṣitebhiḥ
Dativeanapekṣitāya anapekṣitābhyām anapekṣitebhyaḥ
Ablativeanapekṣitāt anapekṣitābhyām anapekṣitebhyaḥ
Genitiveanapekṣitasya anapekṣitayoḥ anapekṣitānām
Locativeanapekṣite anapekṣitayoḥ anapekṣiteṣu

Compound anapekṣita -

Adverb -anapekṣitam -anapekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria