Declension table of anapekṣa

Deva

MasculineSingularDualPlural
Nominativeanapekṣaḥ anapekṣau anapekṣāḥ
Vocativeanapekṣa anapekṣau anapekṣāḥ
Accusativeanapekṣam anapekṣau anapekṣān
Instrumentalanapekṣeṇa anapekṣābhyām anapekṣaiḥ anapekṣebhiḥ
Dativeanapekṣāya anapekṣābhyām anapekṣebhyaḥ
Ablativeanapekṣāt anapekṣābhyām anapekṣebhyaḥ
Genitiveanapekṣasya anapekṣayoḥ anapekṣāṇām
Locativeanapekṣe anapekṣayoḥ anapekṣeṣu

Compound anapekṣa -

Adverb -anapekṣam -anapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria