Declension table of anapavṛjya

Deva

MasculineSingularDualPlural
Nominativeanapavṛjyaḥ anapavṛjyau anapavṛjyāḥ
Vocativeanapavṛjya anapavṛjyau anapavṛjyāḥ
Accusativeanapavṛjyam anapavṛjyau anapavṛjyān
Instrumentalanapavṛjyena anapavṛjyābhyām anapavṛjyaiḥ anapavṛjyebhiḥ
Dativeanapavṛjyāya anapavṛjyābhyām anapavṛjyebhyaḥ
Ablativeanapavṛjyāt anapavṛjyābhyām anapavṛjyebhyaḥ
Genitiveanapavṛjyasya anapavṛjyayoḥ anapavṛjyānām
Locativeanapavṛjye anapavṛjyayoḥ anapavṛjyeṣu

Compound anapavṛjya -

Adverb -anapavṛjyam -anapavṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria