Declension table of ?ananvāgatā

Deva

FeminineSingularDualPlural
Nominativeananvāgatā ananvāgate ananvāgatāḥ
Vocativeananvāgate ananvāgate ananvāgatāḥ
Accusativeananvāgatām ananvāgate ananvāgatāḥ
Instrumentalananvāgatayā ananvāgatābhyām ananvāgatābhiḥ
Dativeananvāgatāyai ananvāgatābhyām ananvāgatābhyaḥ
Ablativeananvāgatāyāḥ ananvāgatābhyām ananvāgatābhyaḥ
Genitiveananvāgatāyāḥ ananvāgatayoḥ ananvāgatānām
Locativeananvāgatāyām ananvāgatayoḥ ananvāgatāsu

Adverb -ananvāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria