सुबन्तावली ?अनन्वागता

Roma

स्त्रीएकद्विबहु
प्रथमाअनन्वागता अनन्वागते अनन्वागताः
सम्बोधनम्अनन्वागते अनन्वागते अनन्वागताः
द्वितीयाअनन्वागताम् अनन्वागते अनन्वागताः
तृतीयाअनन्वागतया अनन्वागताभ्याम् अनन्वागताभिः
चतुर्थीअनन्वागतायै अनन्वागताभ्याम् अनन्वागताभ्यः
पञ्चमीअनन्वागतायाः अनन्वागताभ्याम् अनन्वागताभ्यः
षष्ठीअनन्वागतायाः अनन्वागतयोः अनन्वागतानाम्
सप्तमीअनन्वागतायाम् अनन्वागतयोः अनन्वागतासु

अव्यय ॰अनन्वागतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria