Declension table of ?ananumata

Deva

NeuterSingularDualPlural
Nominativeananumatam ananumate ananumatāni
Vocativeananumata ananumate ananumatāni
Accusativeananumatam ananumate ananumatāni
Instrumentalananumatena ananumatābhyām ananumataiḥ
Dativeananumatāya ananumatābhyām ananumatebhyaḥ
Ablativeananumatāt ananumatābhyām ananumatebhyaḥ
Genitiveananumatasya ananumatayoḥ ananumatānām
Locativeananumate ananumatayoḥ ananumateṣu

Compound ananumata -

Adverb -ananumatam -ananumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria