सुबन्तावली ?अननुमत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअननुमतम् अननुमते अननुमतानि
सम्बोधनम्अननुमत अननुमते अननुमतानि
द्वितीयाअननुमतम् अननुमते अननुमतानि
तृतीयाअननुमतेन अननुमताभ्याम् अननुमतैः
चतुर्थीअननुमताय अननुमताभ्याम् अननुमतेभ्यः
पञ्चमीअननुमतात् अननुमताभ्याम् अननुमतेभ्यः
षष्ठीअननुमतस्य अननुमतयोः अननुमतानाम्
सप्तमीअननुमते अननुमतयोः अननुमतेषु

समास अननुमत

अव्यय ॰अननुमतम् ॰अननुमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria