सुबन्तावली ?अननुमत

Roma

पुमान्एकद्विबहु
प्रथमाअननुमतः अननुमतौ अननुमताः
सम्बोधनम्अननुमत अननुमतौ अननुमताः
द्वितीयाअननुमतम् अननुमतौ अननुमतान्
तृतीयाअननुमतेन अननुमताभ्याम् अननुमतैः अननुमतेभिः
चतुर्थीअननुमताय अननुमताभ्याम् अननुमतेभ्यः
पञ्चमीअननुमतात् अननुमताभ्याम् अननुमतेभ्यः
षष्ठीअननुमतस्य अननुमतयोः अननुमतानाम्
सप्तमीअननुमते अननुमतयोः अननुमतेषु

समास अननुमत

अव्यय ॰अननुमतम् ॰अननुमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria