Declension table of ?ananumata

Deva

MasculineSingularDualPlural
Nominativeananumataḥ ananumatau ananumatāḥ
Vocativeananumata ananumatau ananumatāḥ
Accusativeananumatam ananumatau ananumatān
Instrumentalananumatena ananumatābhyām ananumataiḥ ananumatebhiḥ
Dativeananumatāya ananumatābhyām ananumatebhyaḥ
Ablativeananumatāt ananumatābhyām ananumatebhyaḥ
Genitiveananumatasya ananumatayoḥ ananumatānām
Locativeananumate ananumatayoḥ ananumateṣu

Compound ananumata -

Adverb -ananumatam -ananumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria