Declension table of ?ananubhāvaka

Deva

MasculineSingularDualPlural
Nominativeananubhāvakaḥ ananubhāvakau ananubhāvakāḥ
Vocativeananubhāvaka ananubhāvakau ananubhāvakāḥ
Accusativeananubhāvakam ananubhāvakau ananubhāvakān
Instrumentalananubhāvakena ananubhāvakābhyām ananubhāvakaiḥ ananubhāvakebhiḥ
Dativeananubhāvakāya ananubhāvakābhyām ananubhāvakebhyaḥ
Ablativeananubhāvakāt ananubhāvakābhyām ananubhāvakebhyaḥ
Genitiveananubhāvakasya ananubhāvakayoḥ ananubhāvakānām
Locativeananubhāvake ananubhāvakayoḥ ananubhāvakeṣu

Compound ananubhāvaka -

Adverb -ananubhāvakam -ananubhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria