सुबन्तावली ?अननुभावक

Roma

पुमान्एकद्विबहु
प्रथमाअननुभावकः अननुभावकौ अननुभावकाः
सम्बोधनम्अननुभावक अननुभावकौ अननुभावकाः
द्वितीयाअननुभावकम् अननुभावकौ अननुभावकान्
तृतीयाअननुभावकेन अननुभावकाभ्याम् अननुभावकैः अननुभावकेभिः
चतुर्थीअननुभावकाय अननुभावकाभ्याम् अननुभावकेभ्यः
पञ्चमीअननुभावकात् अननुभावकाभ्याम् अननुभावकेभ्यः
षष्ठीअननुभावकस्य अननुभावकयोः अननुभावकानाम्
सप्तमीअननुभावके अननुभावकयोः अननुभावकेषु

समास अननुभावक

अव्यय ॰अननुभावकम् ॰अननुभावकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria