Declension table of ?ananubhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeananubhāṣaṇam ananubhāṣaṇe ananubhāṣaṇāni
Vocativeananubhāṣaṇa ananubhāṣaṇe ananubhāṣaṇāni
Accusativeananubhāṣaṇam ananubhāṣaṇe ananubhāṣaṇāni
Instrumentalananubhāṣaṇena ananubhāṣaṇābhyām ananubhāṣaṇaiḥ
Dativeananubhāṣaṇāya ananubhāṣaṇābhyām ananubhāṣaṇebhyaḥ
Ablativeananubhāṣaṇāt ananubhāṣaṇābhyām ananubhāṣaṇebhyaḥ
Genitiveananubhāṣaṇasya ananubhāṣaṇayoḥ ananubhāṣaṇānām
Locativeananubhāṣaṇe ananubhāṣaṇayoḥ ananubhāṣaṇeṣu

Compound ananubhāṣaṇa -

Adverb -ananubhāṣaṇam -ananubhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria