सुबन्तावली ?अननुभाषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअननुभाषणम् अननुभाषणे अननुभाषणानि
सम्बोधनम्अननुभाषण अननुभाषणे अननुभाषणानि
द्वितीयाअननुभाषणम् अननुभाषणे अननुभाषणानि
तृतीयाअननुभाषणेन अननुभाषणाभ्याम् अननुभाषणैः
चतुर्थीअननुभाषणाय अननुभाषणाभ्याम् अननुभाषणेभ्यः
पञ्चमीअननुभाषणात् अननुभाषणाभ्याम् अननुभाषणेभ्यः
षष्ठीअननुभाषणस्य अननुभाषणयोः अननुभाषणानाम्
सप्तमीअननुभाषणे अननुभाषणयोः अननुभाषणेषु

समास अननुभाषण

अव्यय ॰अननुभाषणम् ॰अननुभाषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria