Declension table of ananuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeananuṣṭhānam ananuṣṭhāne ananuṣṭhānāni
Vocativeananuṣṭhāna ananuṣṭhāne ananuṣṭhānāni
Accusativeananuṣṭhānam ananuṣṭhāne ananuṣṭhānāni
Instrumentalananuṣṭhānena ananuṣṭhānābhyām ananuṣṭhānaiḥ
Dativeananuṣṭhānāya ananuṣṭhānābhyām ananuṣṭhānebhyaḥ
Ablativeananuṣṭhānāt ananuṣṭhānābhyām ananuṣṭhānebhyaḥ
Genitiveananuṣṭhānasya ananuṣṭhānayoḥ ananuṣṭhānānām
Locativeananuṣṭhāne ananuṣṭhānayoḥ ananuṣṭhāneṣu

Compound ananuṣṭhāna -

Adverb -ananuṣṭhānam -ananuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria