Declension table of ananteśvara

Deva

MasculineSingularDualPlural
Nominativeananteśvaraḥ ananteśvarau ananteśvarāḥ
Vocativeananteśvara ananteśvarau ananteśvarāḥ
Accusativeananteśvaram ananteśvarau ananteśvarān
Instrumentalananteśvareṇa ananteśvarābhyām ananteśvaraiḥ ananteśvarebhiḥ
Dativeananteśvarāya ananteśvarābhyām ananteśvarebhyaḥ
Ablativeananteśvarāt ananteśvarābhyām ananteśvarebhyaḥ
Genitiveananteśvarasya ananteśvarayoḥ ananteśvarāṇām
Locativeananteśvare ananteśvarayoḥ ananteśvareṣu

Compound ananteśvara -

Adverb -ananteśvaram -ananteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria