Declension table of anantavat

Deva

MasculineSingularDualPlural
Nominativeanantavān anantavantau anantavantaḥ
Vocativeanantavan anantavantau anantavantaḥ
Accusativeanantavantam anantavantau anantavataḥ
Instrumentalanantavatā anantavadbhyām anantavadbhiḥ
Dativeanantavate anantavadbhyām anantavadbhyaḥ
Ablativeanantavataḥ anantavadbhyām anantavadbhyaḥ
Genitiveanantavataḥ anantavatoḥ anantavatām
Locativeanantavati anantavatoḥ anantavatsu

Compound anantavat -

Adverb -anantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria