Declension table of anantamūla

Deva

MasculineSingularDualPlural
Nominativeanantamūlaḥ anantamūlau anantamūlāḥ
Vocativeanantamūla anantamūlau anantamūlāḥ
Accusativeanantamūlam anantamūlau anantamūlān
Instrumentalanantamūlena anantamūlābhyām anantamūlaiḥ anantamūlebhiḥ
Dativeanantamūlāya anantamūlābhyām anantamūlebhyaḥ
Ablativeanantamūlāt anantamūlābhyām anantamūlebhyaḥ
Genitiveanantamūlasya anantamūlayoḥ anantamūlānām
Locativeanantamūle anantamūlayoḥ anantamūleṣu

Compound anantamūla -

Adverb -anantamūlam -anantamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria