Declension table of ananta

Deva

NeuterSingularDualPlural
Nominativeanantam anante anantāni
Vocativeananta anante anantāni
Accusativeanantam anante anantāni
Instrumentalanantena anantābhyām anantaiḥ
Dativeanantāya anantābhyām anantebhyaḥ
Ablativeanantāt anantābhyām anantebhyaḥ
Genitiveanantasya anantayoḥ anantānām
Locativeanante anantayoḥ ananteṣu

Compound ananta -

Adverb -anantam -anantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria