Declension table of analpaghoṣa

Deva

NeuterSingularDualPlural
Nominativeanalpaghoṣam analpaghoṣe analpaghoṣāṇi
Vocativeanalpaghoṣa analpaghoṣe analpaghoṣāṇi
Accusativeanalpaghoṣam analpaghoṣe analpaghoṣāṇi
Instrumentalanalpaghoṣeṇa analpaghoṣābhyām analpaghoṣaiḥ
Dativeanalpaghoṣāya analpaghoṣābhyām analpaghoṣebhyaḥ
Ablativeanalpaghoṣāt analpaghoṣābhyām analpaghoṣebhyaḥ
Genitiveanalpaghoṣasya analpaghoṣayoḥ analpaghoṣāṇām
Locativeanalpaghoṣe analpaghoṣayoḥ analpaghoṣeṣu

Compound analpaghoṣa -

Adverb -analpaghoṣam -analpaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria