Declension table of anakṣika

Deva

NeuterSingularDualPlural
Nominativeanakṣikam anakṣike anakṣikāṇi
Vocativeanakṣika anakṣike anakṣikāṇi
Accusativeanakṣikam anakṣike anakṣikāṇi
Instrumentalanakṣikeṇa anakṣikābhyām anakṣikaiḥ
Dativeanakṣikāya anakṣikābhyām anakṣikebhyaḥ
Ablativeanakṣikāt anakṣikābhyām anakṣikebhyaḥ
Genitiveanakṣikasya anakṣikayoḥ anakṣikāṇām
Locativeanakṣike anakṣikayoḥ anakṣikeṣu

Compound anakṣika -

Adverb -anakṣikam -anakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria