Declension table of anaikāntika

Deva

MasculineSingularDualPlural
Nominativeanaikāntikaḥ anaikāntikau anaikāntikāḥ
Vocativeanaikāntika anaikāntikau anaikāntikāḥ
Accusativeanaikāntikam anaikāntikau anaikāntikān
Instrumentalanaikāntikena anaikāntikābhyām anaikāntikaiḥ anaikāntikebhiḥ
Dativeanaikāntikāya anaikāntikābhyām anaikāntikebhyaḥ
Ablativeanaikāntikāt anaikāntikābhyām anaikāntikebhyaḥ
Genitiveanaikāntikasya anaikāntikayoḥ anaikāntikānām
Locativeanaikāntike anaikāntikayoḥ anaikāntikeṣu

Compound anaikāntika -

Adverb -anaikāntikam -anaikāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria