Declension table of anaiṣṭhurya

Deva

NeuterSingularDualPlural
Nominativeanaiṣṭhuryam anaiṣṭhurye anaiṣṭhuryāṇi
Vocativeanaiṣṭhurya anaiṣṭhurye anaiṣṭhuryāṇi
Accusativeanaiṣṭhuryam anaiṣṭhurye anaiṣṭhuryāṇi
Instrumentalanaiṣṭhuryeṇa anaiṣṭhuryābhyām anaiṣṭhuryaiḥ
Dativeanaiṣṭhuryāya anaiṣṭhuryābhyām anaiṣṭhuryebhyaḥ
Ablativeanaiṣṭhuryāt anaiṣṭhuryābhyām anaiṣṭhuryebhyaḥ
Genitiveanaiṣṭhuryasya anaiṣṭhuryayoḥ anaiṣṭhuryāṇām
Locativeanaiṣṭhurye anaiṣṭhuryayoḥ anaiṣṭhuryeṣu

Compound anaiṣṭhurya -

Adverb -anaiṣṭhuryam -anaiṣṭhuryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria