Declension table of anaṅgaraṅga

Deva

MasculineSingularDualPlural
Nominativeanaṅgaraṅgaḥ anaṅgaraṅgau anaṅgaraṅgāḥ
Vocativeanaṅgaraṅga anaṅgaraṅgau anaṅgaraṅgāḥ
Accusativeanaṅgaraṅgam anaṅgaraṅgau anaṅgaraṅgān
Instrumentalanaṅgaraṅgeṇa anaṅgaraṅgābhyām anaṅgaraṅgaiḥ anaṅgaraṅgebhiḥ
Dativeanaṅgaraṅgāya anaṅgaraṅgābhyām anaṅgaraṅgebhyaḥ
Ablativeanaṅgaraṅgāt anaṅgaraṅgābhyām anaṅgaraṅgebhyaḥ
Genitiveanaṅgaraṅgasya anaṅgaraṅgayoḥ anaṅgaraṅgāṇām
Locativeanaṅgaraṅge anaṅgaraṅgayoḥ anaṅgaraṅgeṣu

Compound anaṅgaraṅga -

Adverb -anaṅgaraṅgam -anaṅgaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria