Declension table of anadyatana

Deva

NeuterSingularDualPlural
Nominativeanadyatanam anadyatane anadyatanāni
Vocativeanadyatana anadyatane anadyatanāni
Accusativeanadyatanam anadyatane anadyatanāni
Instrumentalanadyatanena anadyatanābhyām anadyatanaiḥ
Dativeanadyatanāya anadyatanābhyām anadyatanebhyaḥ
Ablativeanadyatanāt anadyatanābhyām anadyatanebhyaḥ
Genitiveanadyatanasya anadyatanayoḥ anadyatanānām
Locativeanadyatane anadyatanayoḥ anadyataneṣu

Compound anadyatana -

Adverb -anadyatanam -anadyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria