Declension table of anadyatana

Deva

MasculineSingularDualPlural
Nominativeanadyatanaḥ anadyatanau anadyatanāḥ
Vocativeanadyatana anadyatanau anadyatanāḥ
Accusativeanadyatanam anadyatanau anadyatanān
Instrumentalanadyatanena anadyatanābhyām anadyatanaiḥ anadyatanebhiḥ
Dativeanadyatanāya anadyatanābhyām anadyatanebhyaḥ
Ablativeanadyatanāt anadyatanābhyām anadyatanebhyaḥ
Genitiveanadyatanasya anadyatanayoḥ anadyatanānām
Locativeanadyatane anadyatanayoḥ anadyataneṣu

Compound anadyatana -

Adverb -anadyatanam -anadyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria