Declension table of anadhyavasāya

Deva

MasculineSingularDualPlural
Nominativeanadhyavasāyaḥ anadhyavasāyau anadhyavasāyāḥ
Vocativeanadhyavasāya anadhyavasāyau anadhyavasāyāḥ
Accusativeanadhyavasāyam anadhyavasāyau anadhyavasāyān
Instrumentalanadhyavasāyena anadhyavasāyābhyām anadhyavasāyaiḥ anadhyavasāyebhiḥ
Dativeanadhyavasāyāya anadhyavasāyābhyām anadhyavasāyebhyaḥ
Ablativeanadhyavasāyāt anadhyavasāyābhyām anadhyavasāyebhyaḥ
Genitiveanadhyavasāyasya anadhyavasāyayoḥ anadhyavasāyānām
Locativeanadhyavasāye anadhyavasāyayoḥ anadhyavasāyeṣu

Compound anadhyavasāya -

Adverb -anadhyavasāyam -anadhyavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria