Declension table of anadhikaraṇa

Deva

NeuterSingularDualPlural
Nominativeanadhikaraṇam anadhikaraṇe anadhikaraṇāni
Vocativeanadhikaraṇa anadhikaraṇe anadhikaraṇāni
Accusativeanadhikaraṇam anadhikaraṇe anadhikaraṇāni
Instrumentalanadhikaraṇena anadhikaraṇābhyām anadhikaraṇaiḥ
Dativeanadhikaraṇāya anadhikaraṇābhyām anadhikaraṇebhyaḥ
Ablativeanadhikaraṇāt anadhikaraṇābhyām anadhikaraṇebhyaḥ
Genitiveanadhikaraṇasya anadhikaraṇayoḥ anadhikaraṇānām
Locativeanadhikaraṇe anadhikaraṇayoḥ anadhikaraṇeṣu

Compound anadhikaraṇa -

Adverb -anadhikaraṇam -anadhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria