Declension table of anadhīta

Deva

NeuterSingularDualPlural
Nominativeanadhītam anadhīte anadhītāni
Vocativeanadhīta anadhīte anadhītāni
Accusativeanadhītam anadhīte anadhītāni
Instrumentalanadhītena anadhītābhyām anadhītaiḥ
Dativeanadhītāya anadhītābhyām anadhītebhyaḥ
Ablativeanadhītāt anadhītābhyām anadhītebhyaḥ
Genitiveanadhītasya anadhītayoḥ anadhītānām
Locativeanadhīte anadhītayoḥ anadhīteṣu

Compound anadhīta -

Adverb -anadhītam -anadhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria