Declension table of anabhyupāya

Deva

NeuterSingularDualPlural
Nominativeanabhyupāyam anabhyupāye anabhyupāyāni
Vocativeanabhyupāya anabhyupāye anabhyupāyāni
Accusativeanabhyupāyam anabhyupāye anabhyupāyāni
Instrumentalanabhyupāyena anabhyupāyābhyām anabhyupāyaiḥ
Dativeanabhyupāyāya anabhyupāyābhyām anabhyupāyebhyaḥ
Ablativeanabhyupāyāt anabhyupāyābhyām anabhyupāyebhyaḥ
Genitiveanabhyupāyasya anabhyupāyayoḥ anabhyupāyānām
Locativeanabhyupāye anabhyupāyayoḥ anabhyupāyeṣu

Compound anabhyupāya -

Adverb -anabhyupāyam -anabhyupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria