Declension table of anabhyupāya

Deva

MasculineSingularDualPlural
Nominativeanabhyupāyaḥ anabhyupāyau anabhyupāyāḥ
Vocativeanabhyupāya anabhyupāyau anabhyupāyāḥ
Accusativeanabhyupāyam anabhyupāyau anabhyupāyān
Instrumentalanabhyupāyena anabhyupāyābhyām anabhyupāyaiḥ anabhyupāyebhiḥ
Dativeanabhyupāyāya anabhyupāyābhyām anabhyupāyebhyaḥ
Ablativeanabhyupāyāt anabhyupāyābhyām anabhyupāyebhyaḥ
Genitiveanabhyupāyasya anabhyupāyayoḥ anabhyupāyānām
Locativeanabhyupāye anabhyupāyayoḥ anabhyupāyeṣu

Compound anabhyupāya -

Adverb -anabhyupāyam -anabhyupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria